Go To Mantra

ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् । पु॒रस्ता॒त्सर्व॑या वि॒शा ॥

English Transliteration

te no gopā apācyās ta udak ta itthā nyak | purastāt sarvayā viśā ||

Pad Path

ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् । पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥ ८.२८.३

Rigveda » Mandal:8» Sukta:28» Mantra:3 | Ashtak:6» Adhyay:2» Varga:35» Mantra:3 | Mandal:8» Anuvak:4» Mantra:3


Reads times

SHIV SHANKAR SHARMA

वही प्रसङ्ग आ रहा है।

Word-Meaning: - (ते) वे वरुण=क्षत्र, मित्र=ब्रह्म, अर्य्यमा=वैश्य (सर्वया+विशा) सर्व प्रजाओं के साथ (अपाच्याः) पश्चिम दिशा से (नः) हमारे रक्षक होवें (ते) वे ही (उदक्तः) उत्तर दिशा से हमारे रक्षक होवें। (इत्था) इस प्रकार दक्षिण दिशा से ऊर्ध्व दिशा से भी हमें पालें। पुनः। (न्यक्) नीची दिशा से और (पुरस्तात्) पूर्व दिशा से हमारे पालक होवें ॥३॥
Connotation: - मनुष्यदेव जो ब्राह्मणादिक हैं, वे हमारी सदा सब ओर रक्षा करें, अथवा वे इन्द्रियगण हमारी रक्षा करें, यह भाव ग्रहण करना चाहिये ॥३॥
Reads times

SHIV SHANKAR SHARMA

तदेवानुवर्तते।

Word-Meaning: - ते=पूर्वोक्ता वरुणादयो मनुष्यदेवाः। सर्वया+विशा=सर्वाभिः प्रजाभिः सह। अपाच्या=अपाची=प्रतीची=पश्चिमा दिग्। तस्या अपाच्याः प्रतीच्या दिशः। नोऽस्माकम्। गोपाः=रक्षकाः भवन्तु। ते एव। उदक्तः=उदीच्या दिशः। रक्षका भवन्तु। इत्था=अनेन प्रकारेण। दक्षिणादिदिशामपि रक्षका भवन्तु। एवम्। न्यक्=नीच्या दिशः। पुरस्तात्=प्राच्या दिशश्च। ते देवा गोपा भवन्तु ॥३॥